Declension table of ?nāmadha

Deva

MasculineSingularDualPlural
Nominativenāmadhaḥ nāmadhau nāmadhāḥ
Vocativenāmadha nāmadhau nāmadhāḥ
Accusativenāmadham nāmadhau nāmadhān
Instrumentalnāmadhena nāmadhābhyām nāmadhaiḥ nāmadhebhiḥ
Dativenāmadhāya nāmadhābhyām nāmadhebhyaḥ
Ablativenāmadhāt nāmadhābhyām nāmadhebhyaḥ
Genitivenāmadhasya nāmadhayoḥ nāmadhānām
Locativenāmadhe nāmadhayoḥ nāmadheṣu

Compound nāmadha -

Adverb -nāmadham -nāmadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria