Declension table of nāmadeva

Deva

MasculineSingularDualPlural
Nominativenāmadevaḥ nāmadevau nāmadevāḥ
Vocativenāmadeva nāmadevau nāmadevāḥ
Accusativenāmadevam nāmadevau nāmadevān
Instrumentalnāmadevena nāmadevābhyām nāmadevaiḥ nāmadevebhiḥ
Dativenāmadevāya nāmadevābhyām nāmadevebhyaḥ
Ablativenāmadevāt nāmadevābhyām nāmadevebhyaḥ
Genitivenāmadevasya nāmadevayoḥ nāmadevānām
Locativenāmadeve nāmadevayoḥ nāmadeveṣu

Compound nāmadeva -

Adverb -nāmadevam -nāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria