Declension table of ?nāmacaraṇavārttika

Deva

NeuterSingularDualPlural
Nominativenāmacaraṇavārttikam nāmacaraṇavārttike nāmacaraṇavārttikāni
Vocativenāmacaraṇavārttika nāmacaraṇavārttike nāmacaraṇavārttikāni
Accusativenāmacaraṇavārttikam nāmacaraṇavārttike nāmacaraṇavārttikāni
Instrumentalnāmacaraṇavārttikena nāmacaraṇavārttikābhyām nāmacaraṇavārttikaiḥ
Dativenāmacaraṇavārttikāya nāmacaraṇavārttikābhyām nāmacaraṇavārttikebhyaḥ
Ablativenāmacaraṇavārttikāt nāmacaraṇavārttikābhyām nāmacaraṇavārttikebhyaḥ
Genitivenāmacaraṇavārttikasya nāmacaraṇavārttikayoḥ nāmacaraṇavārttikānām
Locativenāmacaraṇavārttike nāmacaraṇavārttikayoḥ nāmacaraṇavārttikeṣu

Compound nāmacaraṇavārttika -

Adverb -nāmacaraṇavārttikam -nāmacaraṇavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria