Declension table of ?nāmabibhratinī

Deva

FeminineSingularDualPlural
Nominativenāmabibhratinī nāmabibhratinyau nāmabibhratinyaḥ
Vocativenāmabibhratini nāmabibhratinyau nāmabibhratinyaḥ
Accusativenāmabibhratinīm nāmabibhratinyau nāmabibhratinīḥ
Instrumentalnāmabibhratinyā nāmabibhratinībhyām nāmabibhratinībhiḥ
Dativenāmabibhratinyai nāmabibhratinībhyām nāmabibhratinībhyaḥ
Ablativenāmabibhratinyāḥ nāmabibhratinībhyām nāmabibhratinībhyaḥ
Genitivenāmabibhratinyāḥ nāmabibhratinyoḥ nāmabibhratinīnām
Locativenāmabibhratinyām nāmabibhratinyoḥ nāmabibhratinīṣu

Compound nāmabibhratini - nāmabibhratinī -

Adverb -nāmabibhratini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria