Declension table of nāmāvali

Deva

FeminineSingularDualPlural
Nominativenāmāvaliḥ nāmāvalī nāmāvalayaḥ
Vocativenāmāvale nāmāvalī nāmāvalayaḥ
Accusativenāmāvalim nāmāvalī nāmāvalīḥ
Instrumentalnāmāvalyā nāmāvalibhyām nāmāvalibhiḥ
Dativenāmāvalyai nāmāvalaye nāmāvalibhyām nāmāvalibhyaḥ
Ablativenāmāvalyāḥ nāmāvaleḥ nāmāvalibhyām nāmāvalibhyaḥ
Genitivenāmāvalyāḥ nāmāvaleḥ nāmāvalyoḥ nāmāvalīnām
Locativenāmāvalyām nāmāvalau nāmāvalyoḥ nāmāvaliṣu

Compound nāmāvali -

Adverb -nāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria