Declension table of ?nāmākhyātikā

Deva

FeminineSingularDualPlural
Nominativenāmākhyātikā nāmākhyātike nāmākhyātikāḥ
Vocativenāmākhyātike nāmākhyātike nāmākhyātikāḥ
Accusativenāmākhyātikām nāmākhyātike nāmākhyātikāḥ
Instrumentalnāmākhyātikayā nāmākhyātikābhyām nāmākhyātikābhiḥ
Dativenāmākhyātikāyai nāmākhyātikābhyām nāmākhyātikābhyaḥ
Ablativenāmākhyātikāyāḥ nāmākhyātikābhyām nāmākhyātikābhyaḥ
Genitivenāmākhyātikāyāḥ nāmākhyātikayoḥ nāmākhyātikānām
Locativenāmākhyātikāyām nāmākhyātikayoḥ nāmākhyātikāsu

Adverb -nāmākhyātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria