Declension table of ?nāmākhyātika

Deva

NeuterSingularDualPlural
Nominativenāmākhyātikam nāmākhyātike nāmākhyātikāni
Vocativenāmākhyātika nāmākhyātike nāmākhyātikāni
Accusativenāmākhyātikam nāmākhyātike nāmākhyātikāni
Instrumentalnāmākhyātikena nāmākhyātikābhyām nāmākhyātikaiḥ
Dativenāmākhyātikāya nāmākhyātikābhyām nāmākhyātikebhyaḥ
Ablativenāmākhyātikāt nāmākhyātikābhyām nāmākhyātikebhyaḥ
Genitivenāmākhyātikasya nāmākhyātikayoḥ nāmākhyātikānām
Locativenāmākhyātike nāmākhyātikayoḥ nāmākhyātikeṣu

Compound nāmākhyātika -

Adverb -nāmākhyātikam -nāmākhyātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria