Declension table of ?nāmākhyātika

Deva

MasculineSingularDualPlural
Nominativenāmākhyātikaḥ nāmākhyātikau nāmākhyātikāḥ
Vocativenāmākhyātika nāmākhyātikau nāmākhyātikāḥ
Accusativenāmākhyātikam nāmākhyātikau nāmākhyātikān
Instrumentalnāmākhyātikena nāmākhyātikābhyām nāmākhyātikaiḥ nāmākhyātikebhiḥ
Dativenāmākhyātikāya nāmākhyātikābhyām nāmākhyātikebhyaḥ
Ablativenāmākhyātikāt nāmākhyātikābhyām nāmākhyātikebhyaḥ
Genitivenāmākhyātikasya nāmākhyātikayoḥ nāmākhyātikānām
Locativenāmākhyātike nāmākhyātikayoḥ nāmākhyātikeṣu

Compound nāmākhyātika -

Adverb -nāmākhyātikam -nāmākhyātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria