Declension table of ?nāmākṣara

Deva

NeuterSingularDualPlural
Nominativenāmākṣaram nāmākṣare nāmākṣarāṇi
Vocativenāmākṣara nāmākṣare nāmākṣarāṇi
Accusativenāmākṣaram nāmākṣare nāmākṣarāṇi
Instrumentalnāmākṣareṇa nāmākṣarābhyām nāmākṣaraiḥ
Dativenāmākṣarāya nāmākṣarābhyām nāmākṣarebhyaḥ
Ablativenāmākṣarāt nāmākṣarābhyām nāmākṣarebhyaḥ
Genitivenāmākṣarasya nāmākṣarayoḥ nāmākṣarāṇām
Locativenāmākṣare nāmākṣarayoḥ nāmākṣareṣu

Compound nāmākṣara -

Adverb -nāmākṣaram -nāmākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria