Declension table of ?nāmāṅkaśobhitā

Deva

FeminineSingularDualPlural
Nominativenāmāṅkaśobhitā nāmāṅkaśobhite nāmāṅkaśobhitāḥ
Vocativenāmāṅkaśobhite nāmāṅkaśobhite nāmāṅkaśobhitāḥ
Accusativenāmāṅkaśobhitām nāmāṅkaśobhite nāmāṅkaśobhitāḥ
Instrumentalnāmāṅkaśobhitayā nāmāṅkaśobhitābhyām nāmāṅkaśobhitābhiḥ
Dativenāmāṅkaśobhitāyai nāmāṅkaśobhitābhyām nāmāṅkaśobhitābhyaḥ
Ablativenāmāṅkaśobhitāyāḥ nāmāṅkaśobhitābhyām nāmāṅkaśobhitābhyaḥ
Genitivenāmāṅkaśobhitāyāḥ nāmāṅkaśobhitayoḥ nāmāṅkaśobhitānām
Locativenāmāṅkaśobhitāyām nāmāṅkaśobhitayoḥ nāmāṅkaśobhitāsu

Adverb -nāmāṅkaśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria