Declension table of ?nāmāṅkaśobhita

Deva

MasculineSingularDualPlural
Nominativenāmāṅkaśobhitaḥ nāmāṅkaśobhitau nāmāṅkaśobhitāḥ
Vocativenāmāṅkaśobhita nāmāṅkaśobhitau nāmāṅkaśobhitāḥ
Accusativenāmāṅkaśobhitam nāmāṅkaśobhitau nāmāṅkaśobhitān
Instrumentalnāmāṅkaśobhitena nāmāṅkaśobhitābhyām nāmāṅkaśobhitaiḥ nāmāṅkaśobhitebhiḥ
Dativenāmāṅkaśobhitāya nāmāṅkaśobhitābhyām nāmāṅkaśobhitebhyaḥ
Ablativenāmāṅkaśobhitāt nāmāṅkaśobhitābhyām nāmāṅkaśobhitebhyaḥ
Genitivenāmāṅkaśobhitasya nāmāṅkaśobhitayoḥ nāmāṅkaśobhitānām
Locativenāmāṅkaśobhite nāmāṅkaśobhitayoḥ nāmāṅkaśobhiteṣu

Compound nāmāṅkaśobhita -

Adverb -nāmāṅkaśobhitam -nāmāṅkaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria