Declension table of ?nāmāṅka

Deva

MasculineSingularDualPlural
Nominativenāmāṅkaḥ nāmāṅkau nāmāṅkāḥ
Vocativenāmāṅka nāmāṅkau nāmāṅkāḥ
Accusativenāmāṅkam nāmāṅkau nāmāṅkān
Instrumentalnāmāṅkena nāmāṅkābhyām nāmāṅkaiḥ nāmāṅkebhiḥ
Dativenāmāṅkāya nāmāṅkābhyām nāmāṅkebhyaḥ
Ablativenāmāṅkāt nāmāṅkābhyām nāmāṅkebhyaḥ
Genitivenāmāṅkasya nāmāṅkayoḥ nāmāṅkānām
Locativenāmāṅke nāmāṅkayoḥ nāmāṅkeṣu

Compound nāmāṅka -

Adverb -nāmāṅkam -nāmāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria