Declension table of ?nālijaṅgha

Deva

MasculineSingularDualPlural
Nominativenālijaṅghaḥ nālijaṅghau nālijaṅghāḥ
Vocativenālijaṅgha nālijaṅghau nālijaṅghāḥ
Accusativenālijaṅgham nālijaṅghau nālijaṅghān
Instrumentalnālijaṅghena nālijaṅghābhyām nālijaṅghaiḥ nālijaṅghebhiḥ
Dativenālijaṅghāya nālijaṅghābhyām nālijaṅghebhyaḥ
Ablativenālijaṅghāt nālijaṅghābhyām nālijaṅghebhyaḥ
Genitivenālijaṅghasya nālijaṅghayoḥ nālijaṅghānām
Locativenālijaṅghe nālijaṅghayoḥ nālijaṅgheṣu

Compound nālijaṅgha -

Adverb -nālijaṅgham -nālijaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria