Declension table of nālaveṣṭanaśāntiprayoga

Deva

MasculineSingularDualPlural
Nominativenālaveṣṭanaśāntiprayogaḥ nālaveṣṭanaśāntiprayogau nālaveṣṭanaśāntiprayogāḥ
Vocativenālaveṣṭanaśāntiprayoga nālaveṣṭanaśāntiprayogau nālaveṣṭanaśāntiprayogāḥ
Accusativenālaveṣṭanaśāntiprayogam nālaveṣṭanaśāntiprayogau nālaveṣṭanaśāntiprayogān
Instrumentalnālaveṣṭanaśāntiprayogeṇa nālaveṣṭanaśāntiprayogābhyām nālaveṣṭanaśāntiprayogaiḥ
Dativenālaveṣṭanaśāntiprayogāya nālaveṣṭanaśāntiprayogābhyām nālaveṣṭanaśāntiprayogebhyaḥ
Ablativenālaveṣṭanaśāntiprayogāt nālaveṣṭanaśāntiprayogābhyām nālaveṣṭanaśāntiprayogebhyaḥ
Genitivenālaveṣṭanaśāntiprayogasya nālaveṣṭanaśāntiprayogayoḥ nālaveṣṭanaśāntiprayogāṇām
Locativenālaveṣṭanaśāntiprayoge nālaveṣṭanaśāntiprayogayoḥ nālaveṣṭanaśāntiprayogeṣu

Compound nālaveṣṭanaśāntiprayoga -

Adverb -nālaveṣṭanaśāntiprayogam -nālaveṣṭanaśāntiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria