Declension table of nālaveṣṭanaśāntiprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nālaveṣṭanaśāntiprayogaḥ | nālaveṣṭanaśāntiprayogau | nālaveṣṭanaśāntiprayogāḥ |
Vocative | nālaveṣṭanaśāntiprayoga | nālaveṣṭanaśāntiprayogau | nālaveṣṭanaśāntiprayogāḥ |
Accusative | nālaveṣṭanaśāntiprayogam | nālaveṣṭanaśāntiprayogau | nālaveṣṭanaśāntiprayogān |
Instrumental | nālaveṣṭanaśāntiprayogeṇa | nālaveṣṭanaśāntiprayogābhyām | nālaveṣṭanaśāntiprayogaiḥ |
Dative | nālaveṣṭanaśāntiprayogāya | nālaveṣṭanaśāntiprayogābhyām | nālaveṣṭanaśāntiprayogebhyaḥ |
Ablative | nālaveṣṭanaśāntiprayogāt | nālaveṣṭanaśāntiprayogābhyām | nālaveṣṭanaśāntiprayogebhyaḥ |
Genitive | nālaveṣṭanaśāntiprayogasya | nālaveṣṭanaśāntiprayogayoḥ | nālaveṣṭanaśāntiprayogāṇām |
Locative | nālaveṣṭanaśāntiprayoge | nālaveṣṭanaśāntiprayogayoḥ | nālaveṣṭanaśāntiprayogeṣu |