Declension table of ?nākapriṣṭhyā

Deva

FeminineSingularDualPlural
Nominativenākapriṣṭhyā nākapriṣṭhye nākapriṣṭhyāḥ
Vocativenākapriṣṭhye nākapriṣṭhye nākapriṣṭhyāḥ
Accusativenākapriṣṭhyām nākapriṣṭhye nākapriṣṭhyāḥ
Instrumentalnākapriṣṭhyayā nākapriṣṭhyābhyām nākapriṣṭhyābhiḥ
Dativenākapriṣṭhyāyai nākapriṣṭhyābhyām nākapriṣṭhyābhyaḥ
Ablativenākapriṣṭhyāyāḥ nākapriṣṭhyābhyām nākapriṣṭhyābhyaḥ
Genitivenākapriṣṭhyāyāḥ nākapriṣṭhyayoḥ nākapriṣṭhyānām
Locativenākapriṣṭhyāyām nākapriṣṭhyayoḥ nākapriṣṭhyāsu

Adverb -nākapriṣṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria