Declension table of nākanāyakapurohita

Deva

MasculineSingularDualPlural
Nominativenākanāyakapurohitaḥ nākanāyakapurohitau nākanāyakapurohitāḥ
Vocativenākanāyakapurohita nākanāyakapurohitau nākanāyakapurohitāḥ
Accusativenākanāyakapurohitam nākanāyakapurohitau nākanāyakapurohitān
Instrumentalnākanāyakapurohitena nākanāyakapurohitābhyām nākanāyakapurohitaiḥ
Dativenākanāyakapurohitāya nākanāyakapurohitābhyām nākanāyakapurohitebhyaḥ
Ablativenākanāyakapurohitāt nākanāyakapurohitābhyām nākanāyakapurohitebhyaḥ
Genitivenākanāyakapurohitasya nākanāyakapurohitayoḥ nākanāyakapurohitānām
Locativenākanāyakapurohite nākanāyakapurohitayoḥ nākanāyakapurohiteṣu

Compound nākanāyakapurohita -

Adverb -nākanāyakapurohitam -nākanāyakapurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria