Declension table of ?nākanāyaka

Deva

MasculineSingularDualPlural
Nominativenākanāyakaḥ nākanāyakau nākanāyakāḥ
Vocativenākanāyaka nākanāyakau nākanāyakāḥ
Accusativenākanāyakam nākanāyakau nākanāyakān
Instrumentalnākanāyakena nākanāyakābhyām nākanāyakaiḥ nākanāyakebhiḥ
Dativenākanāyakāya nākanāyakābhyām nākanāyakebhyaḥ
Ablativenākanāyakāt nākanāyakābhyām nākanāyakebhyaḥ
Genitivenākanāyakasya nākanāyakayoḥ nākanāyakānām
Locativenākanāyake nākanāyakayoḥ nākanāyakeṣu

Compound nākanāyaka -

Adverb -nākanāyakam -nākanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria