Declension table of ?nākanātha

Deva

MasculineSingularDualPlural
Nominativenākanāthaḥ nākanāthau nākanāthāḥ
Vocativenākanātha nākanāthau nākanāthāḥ
Accusativenākanātham nākanāthau nākanāthān
Instrumentalnākanāthena nākanāthābhyām nākanāthaiḥ nākanāthebhiḥ
Dativenākanāthāya nākanāthābhyām nākanāthebhyaḥ
Ablativenākanāthāt nākanāthābhyām nākanāthebhyaḥ
Genitivenākanāthasya nākanāthayoḥ nākanāthānām
Locativenākanāthe nākanāthayoḥ nākanātheṣu

Compound nākanātha -

Adverb -nākanātham -nākanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria