Declension table of ?nāgnidūṣita

Deva

MasculineSingularDualPlural
Nominativenāgnidūṣitaḥ nāgnidūṣitau nāgnidūṣitāḥ
Vocativenāgnidūṣita nāgnidūṣitau nāgnidūṣitāḥ
Accusativenāgnidūṣitam nāgnidūṣitau nāgnidūṣitān
Instrumentalnāgnidūṣitena nāgnidūṣitābhyām nāgnidūṣitaiḥ nāgnidūṣitebhiḥ
Dativenāgnidūṣitāya nāgnidūṣitābhyām nāgnidūṣitebhyaḥ
Ablativenāgnidūṣitāt nāgnidūṣitābhyām nāgnidūṣitebhyaḥ
Genitivenāgnidūṣitasya nāgnidūṣitayoḥ nāgnidūṣitānām
Locativenāgnidūṣite nāgnidūṣitayoḥ nāgnidūṣiteṣu

Compound nāgnidūṣita -

Adverb -nāgnidūṣitam -nāgnidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria