Declension table of ?nāgīja

Deva

NeuterSingularDualPlural
Nominativenāgījam nāgīje nāgījāni
Vocativenāgīja nāgīje nāgījāni
Accusativenāgījam nāgīje nāgījāni
Instrumentalnāgījena nāgījābhyām nāgījaiḥ
Dativenāgījāya nāgījābhyām nāgījebhyaḥ
Ablativenāgījāt nāgījābhyām nāgījebhyaḥ
Genitivenāgījasya nāgījayoḥ nāgījānām
Locativenāgīje nāgījayoḥ nāgījeṣu

Compound nāgīja -

Adverb -nāgījam -nāgījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria