Declension table of ?nāgeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativenāgeśvaratīrtham nāgeśvaratīrthe nāgeśvaratīrthāni
Vocativenāgeśvaratīrtha nāgeśvaratīrthe nāgeśvaratīrthāni
Accusativenāgeśvaratīrtham nāgeśvaratīrthe nāgeśvaratīrthāni
Instrumentalnāgeśvaratīrthena nāgeśvaratīrthābhyām nāgeśvaratīrthaiḥ
Dativenāgeśvaratīrthāya nāgeśvaratīrthābhyām nāgeśvaratīrthebhyaḥ
Ablativenāgeśvaratīrthāt nāgeśvaratīrthābhyām nāgeśvaratīrthebhyaḥ
Genitivenāgeśvaratīrthasya nāgeśvaratīrthayoḥ nāgeśvaratīrthānām
Locativenāgeśvaratīrthe nāgeśvaratīrthayoḥ nāgeśvaratīrtheṣu

Compound nāgeśvaratīrtha -

Adverb -nāgeśvaratīrtham -nāgeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria