Declension table of ?nāgaśuṇḍī

Deva

FeminineSingularDualPlural
Nominativenāgaśuṇḍī nāgaśuṇḍyau nāgaśuṇḍyaḥ
Vocativenāgaśuṇḍi nāgaśuṇḍyau nāgaśuṇḍyaḥ
Accusativenāgaśuṇḍīm nāgaśuṇḍyau nāgaśuṇḍīḥ
Instrumentalnāgaśuṇḍyā nāgaśuṇḍībhyām nāgaśuṇḍībhiḥ
Dativenāgaśuṇḍyai nāgaśuṇḍībhyām nāgaśuṇḍībhyaḥ
Ablativenāgaśuṇḍyāḥ nāgaśuṇḍībhyām nāgaśuṇḍībhyaḥ
Genitivenāgaśuṇḍyāḥ nāgaśuṇḍyoḥ nāgaśuṇḍīnām
Locativenāgaśuṇḍyām nāgaśuṇḍyoḥ nāgaśuṇḍīṣu

Compound nāgaśuṇḍi - nāgaśuṇḍī -

Adverb -nāgaśuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria