Declension table of ?nāgavyādhinirṇaya

Deva

MasculineSingularDualPlural
Nominativenāgavyādhinirṇayaḥ nāgavyādhinirṇayau nāgavyādhinirṇayāḥ
Vocativenāgavyādhinirṇaya nāgavyādhinirṇayau nāgavyādhinirṇayāḥ
Accusativenāgavyādhinirṇayam nāgavyādhinirṇayau nāgavyādhinirṇayān
Instrumentalnāgavyādhinirṇayena nāgavyādhinirṇayābhyām nāgavyādhinirṇayaiḥ nāgavyādhinirṇayebhiḥ
Dativenāgavyādhinirṇayāya nāgavyādhinirṇayābhyām nāgavyādhinirṇayebhyaḥ
Ablativenāgavyādhinirṇayāt nāgavyādhinirṇayābhyām nāgavyādhinirṇayebhyaḥ
Genitivenāgavyādhinirṇayasya nāgavyādhinirṇayayoḥ nāgavyādhinirṇayānām
Locativenāgavyādhinirṇaye nāgavyādhinirṇayayoḥ nāgavyādhinirṇayeṣu

Compound nāgavyādhinirṇaya -

Adverb -nāgavyādhinirṇayam -nāgavyādhinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria