Declension table of ?nāgavikrāntagamitā

Deva

FeminineSingularDualPlural
Nominativenāgavikrāntagamitā nāgavikrāntagamite nāgavikrāntagamitāḥ
Vocativenāgavikrāntagamite nāgavikrāntagamite nāgavikrāntagamitāḥ
Accusativenāgavikrāntagamitām nāgavikrāntagamite nāgavikrāntagamitāḥ
Instrumentalnāgavikrāntagamitayā nāgavikrāntagamitābhyām nāgavikrāntagamitābhiḥ
Dativenāgavikrāntagamitāyai nāgavikrāntagamitābhyām nāgavikrāntagamitābhyaḥ
Ablativenāgavikrāntagamitāyāḥ nāgavikrāntagamitābhyām nāgavikrāntagamitābhyaḥ
Genitivenāgavikrāntagamitāyāḥ nāgavikrāntagamitayoḥ nāgavikrāntagamitānām
Locativenāgavikrāntagamitāyām nāgavikrāntagamitayoḥ nāgavikrāntagamitāsu

Adverb -nāgavikrāntagamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria