Declension table of ?nāgavartman

Deva

MasculineSingularDualPlural
Nominativenāgavartmā nāgavartmānau nāgavartmānaḥ
Vocativenāgavartman nāgavartmānau nāgavartmānaḥ
Accusativenāgavartmānam nāgavartmānau nāgavartmanaḥ
Instrumentalnāgavartmanā nāgavartmabhyām nāgavartmabhiḥ
Dativenāgavartmane nāgavartmabhyām nāgavartmabhyaḥ
Ablativenāgavartmanaḥ nāgavartmabhyām nāgavartmabhyaḥ
Genitivenāgavartmanaḥ nāgavartmanoḥ nāgavartmanām
Locativenāgavartmani nāgavartmanoḥ nāgavartmasu

Compound nāgavartma -

Adverb -nāgavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria