Declension table of ?nāgavarman

Deva

MasculineSingularDualPlural
Nominativenāgavarmā nāgavarmāṇau nāgavarmāṇaḥ
Vocativenāgavarman nāgavarmāṇau nāgavarmāṇaḥ
Accusativenāgavarmāṇam nāgavarmāṇau nāgavarmaṇaḥ
Instrumentalnāgavarmaṇā nāgavarmabhyām nāgavarmabhiḥ
Dativenāgavarmaṇe nāgavarmabhyām nāgavarmabhyaḥ
Ablativenāgavarmaṇaḥ nāgavarmabhyām nāgavarmabhyaḥ
Genitivenāgavarmaṇaḥ nāgavarmaṇoḥ nāgavarmaṇām
Locativenāgavarmaṇi nāgavarmaṇoḥ nāgavarmasu

Compound nāgavarma -

Adverb -nāgavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria