Declension table of ?nāgavardhana

Deva

MasculineSingularDualPlural
Nominativenāgavardhanaḥ nāgavardhanau nāgavardhanāḥ
Vocativenāgavardhana nāgavardhanau nāgavardhanāḥ
Accusativenāgavardhanam nāgavardhanau nāgavardhanān
Instrumentalnāgavardhanena nāgavardhanābhyām nāgavardhanaiḥ nāgavardhanebhiḥ
Dativenāgavardhanāya nāgavardhanābhyām nāgavardhanebhyaḥ
Ablativenāgavardhanāt nāgavardhanābhyām nāgavardhanebhyaḥ
Genitivenāgavardhanasya nāgavardhanayoḥ nāgavardhanānām
Locativenāgavardhane nāgavardhanayoḥ nāgavardhaneṣu

Compound nāgavardhana -

Adverb -nāgavardhanam -nāgavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria