Declension table of ?nāgavana

Deva

NeuterSingularDualPlural
Nominativenāgavanam nāgavane nāgavanāni
Vocativenāgavana nāgavane nāgavanāni
Accusativenāgavanam nāgavane nāgavanāni
Instrumentalnāgavanena nāgavanābhyām nāgavanaiḥ
Dativenāgavanāya nāgavanābhyām nāgavanebhyaḥ
Ablativenāgavanāt nāgavanābhyām nāgavanebhyaḥ
Genitivenāgavanasya nāgavanayoḥ nāgavanānām
Locativenāgavane nāgavanayoḥ nāgavaneṣu

Compound nāgavana -

Adverb -nāgavanam -nāgavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria