Declension table of ?nāgavaṭṭa

Deva

MasculineSingularDualPlural
Nominativenāgavaṭṭaḥ nāgavaṭṭau nāgavaṭṭāḥ
Vocativenāgavaṭṭa nāgavaṭṭau nāgavaṭṭāḥ
Accusativenāgavaṭṭam nāgavaṭṭau nāgavaṭṭān
Instrumentalnāgavaṭṭena nāgavaṭṭābhyām nāgavaṭṭaiḥ nāgavaṭṭebhiḥ
Dativenāgavaṭṭāya nāgavaṭṭābhyām nāgavaṭṭebhyaḥ
Ablativenāgavaṭṭāt nāgavaṭṭābhyām nāgavaṭṭebhyaḥ
Genitivenāgavaṭṭasya nāgavaṭṭayoḥ nāgavaṭṭānām
Locativenāgavaṭṭe nāgavaṭṭayoḥ nāgavaṭṭeṣu

Compound nāgavaṭṭa -

Adverb -nāgavaṭṭam -nāgavaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria