Declension table of ?nāgasambhūtā

Deva

FeminineSingularDualPlural
Nominativenāgasambhūtā nāgasambhūte nāgasambhūtāḥ
Vocativenāgasambhūte nāgasambhūte nāgasambhūtāḥ
Accusativenāgasambhūtām nāgasambhūte nāgasambhūtāḥ
Instrumentalnāgasambhūtayā nāgasambhūtābhyām nāgasambhūtābhiḥ
Dativenāgasambhūtāyai nāgasambhūtābhyām nāgasambhūtābhyaḥ
Ablativenāgasambhūtāyāḥ nāgasambhūtābhyām nāgasambhūtābhyaḥ
Genitivenāgasambhūtāyāḥ nāgasambhūtayoḥ nāgasambhūtānām
Locativenāgasambhūtāyām nāgasambhūtayoḥ nāgasambhūtāsu

Adverb -nāgasambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria