Declension table of ?nāgaraghana

Deva

MasculineSingularDualPlural
Nominativenāgaraghanaḥ nāgaraghanau nāgaraghanāḥ
Vocativenāgaraghana nāgaraghanau nāgaraghanāḥ
Accusativenāgaraghanam nāgaraghanau nāgaraghanān
Instrumentalnāgaraghanena nāgaraghanābhyām nāgaraghanaiḥ nāgaraghanebhiḥ
Dativenāgaraghanāya nāgaraghanābhyām nāgaraghanebhyaḥ
Ablativenāgaraghanāt nāgaraghanābhyām nāgaraghanebhyaḥ
Genitivenāgaraghanasya nāgaraghanayoḥ nāgaraghanānām
Locativenāgaraghane nāgaraghanayoḥ nāgaraghaneṣu

Compound nāgaraghana -

Adverb -nāgaraghanam -nāgaraghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria