Declension table of nāgaraṅga

Deva

MasculineSingularDualPlural
Nominativenāgaraṅgaḥ nāgaraṅgau nāgaraṅgāḥ
Vocativenāgaraṅga nāgaraṅgau nāgaraṅgāḥ
Accusativenāgaraṅgam nāgaraṅgau nāgaraṅgān
Instrumentalnāgaraṅgeṇa nāgaraṅgābhyām nāgaraṅgaiḥ nāgaraṅgebhiḥ
Dativenāgaraṅgāya nāgaraṅgābhyām nāgaraṅgebhyaḥ
Ablativenāgaraṅgāt nāgaraṅgābhyām nāgaraṅgebhyaḥ
Genitivenāgaraṅgasya nāgaraṅgayoḥ nāgaraṅgāṇām
Locativenāgaraṅge nāgaraṅgayoḥ nāgaraṅgeṣu

Compound nāgaraṅga -

Adverb -nāgaraṅgam -nāgaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria