Declension table of ?nāgarāhva

Deva

NeuterSingularDualPlural
Nominativenāgarāhvam nāgarāhve nāgarāhvāṇi
Vocativenāgarāhva nāgarāhve nāgarāhvāṇi
Accusativenāgarāhvam nāgarāhve nāgarāhvāṇi
Instrumentalnāgarāhveṇa nāgarāhvābhyām nāgarāhvaiḥ
Dativenāgarāhvāya nāgarāhvābhyām nāgarāhvebhyaḥ
Ablativenāgarāhvāt nāgarāhvābhyām nāgarāhvebhyaḥ
Genitivenāgarāhvasya nāgarāhvayoḥ nāgarāhvāṇām
Locativenāgarāhve nāgarāhvayoḥ nāgarāhveṣu

Compound nāgarāhva -

Adverb -nāgarāhvam -nāgarāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria