Declension table of ?nāgapurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativenāgapurīmāhātmyam nāgapurīmāhātmye nāgapurīmāhātmyāni
Vocativenāgapurīmāhātmya nāgapurīmāhātmye nāgapurīmāhātmyāni
Accusativenāgapurīmāhātmyam nāgapurīmāhātmye nāgapurīmāhātmyāni
Instrumentalnāgapurīmāhātmyena nāgapurīmāhātmyābhyām nāgapurīmāhātmyaiḥ
Dativenāgapurīmāhātmyāya nāgapurīmāhātmyābhyām nāgapurīmāhātmyebhyaḥ
Ablativenāgapurīmāhātmyāt nāgapurīmāhātmyābhyām nāgapurīmāhātmyebhyaḥ
Genitivenāgapurīmāhātmyasya nāgapurīmāhātmyayoḥ nāgapurīmāhātmyānām
Locativenāgapurīmāhātmye nāgapurīmāhātmyayoḥ nāgapurīmāhātmyeṣu

Compound nāgapurīmāhātmya -

Adverb -nāgapurīmāhātmyam -nāgapurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria