Declension table of ?nāgapuṣpikā

Deva

FeminineSingularDualPlural
Nominativenāgapuṣpikā nāgapuṣpike nāgapuṣpikāḥ
Vocativenāgapuṣpike nāgapuṣpike nāgapuṣpikāḥ
Accusativenāgapuṣpikām nāgapuṣpike nāgapuṣpikāḥ
Instrumentalnāgapuṣpikayā nāgapuṣpikābhyām nāgapuṣpikābhiḥ
Dativenāgapuṣpikāyai nāgapuṣpikābhyām nāgapuṣpikābhyaḥ
Ablativenāgapuṣpikāyāḥ nāgapuṣpikābhyām nāgapuṣpikābhyaḥ
Genitivenāgapuṣpikāyāḥ nāgapuṣpikayoḥ nāgapuṣpikāṇām
Locativenāgapuṣpikāyām nāgapuṣpikayoḥ nāgapuṣpikāsu

Adverb -nāgapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria