Declension table of ?nāgapuṣpaphalā

Deva

FeminineSingularDualPlural
Nominativenāgapuṣpaphalā nāgapuṣpaphale nāgapuṣpaphalāḥ
Vocativenāgapuṣpaphale nāgapuṣpaphale nāgapuṣpaphalāḥ
Accusativenāgapuṣpaphalām nāgapuṣpaphale nāgapuṣpaphalāḥ
Instrumentalnāgapuṣpaphalayā nāgapuṣpaphalābhyām nāgapuṣpaphalābhiḥ
Dativenāgapuṣpaphalāyai nāgapuṣpaphalābhyām nāgapuṣpaphalābhyaḥ
Ablativenāgapuṣpaphalāyāḥ nāgapuṣpaphalābhyām nāgapuṣpaphalābhyaḥ
Genitivenāgapuṣpaphalāyāḥ nāgapuṣpaphalayoḥ nāgapuṣpaphalānām
Locativenāgapuṣpaphalāyām nāgapuṣpaphalayoḥ nāgapuṣpaphalāsu

Adverb -nāgapuṣpaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria