Declension table of nāgapota

Deva

MasculineSingularDualPlural
Nominativenāgapotaḥ nāgapotau nāgapotāḥ
Vocativenāgapota nāgapotau nāgapotāḥ
Accusativenāgapotam nāgapotau nāgapotān
Instrumentalnāgapotena nāgapotābhyām nāgapotaiḥ
Dativenāgapotāya nāgapotābhyām nāgapotebhyaḥ
Ablativenāgapotāt nāgapotābhyām nāgapotebhyaḥ
Genitivenāgapotasya nāgapotayoḥ nāgapotānām
Locativenāgapote nāgapotayoḥ nāgapoteṣu

Compound nāgapota -

Adverb -nāgapotam -nāgapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria