Declension table of nāgapañcamī

Deva

FeminineSingularDualPlural
Nominativenāgapañcamī nāgapañcamyau nāgapañcamyaḥ
Vocativenāgapañcami nāgapañcamyau nāgapañcamyaḥ
Accusativenāgapañcamīm nāgapañcamyau nāgapañcamīḥ
Instrumentalnāgapañcamyā nāgapañcamībhyām nāgapañcamībhiḥ
Dativenāgapañcamyai nāgapañcamībhyām nāgapañcamībhyaḥ
Ablativenāgapañcamyāḥ nāgapañcamībhyām nāgapañcamībhyaḥ
Genitivenāgapañcamyāḥ nāgapañcamyoḥ nāgapañcamīnām
Locativenāgapañcamyām nāgapañcamyoḥ nāgapañcamīṣu

Compound nāgapañcami - nāgapañcamī -

Adverb -nāgapañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria