Declension table of ?nāgapada

Deva

MasculineSingularDualPlural
Nominativenāgapadaḥ nāgapadau nāgapadāḥ
Vocativenāgapada nāgapadau nāgapadāḥ
Accusativenāgapadam nāgapadau nāgapadān
Instrumentalnāgapadena nāgapadābhyām nāgapadaiḥ nāgapadebhiḥ
Dativenāgapadāya nāgapadābhyām nāgapadebhyaḥ
Ablativenāgapadāt nāgapadābhyām nāgapadebhyaḥ
Genitivenāgapadasya nāgapadayoḥ nāgapadānām
Locativenāgapade nāgapadayoḥ nāgapadeṣu

Compound nāgapada -

Adverb -nāgapadam -nāgapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria