Declension table of ?nāgapāśa

Deva

MasculineSingularDualPlural
Nominativenāgapāśaḥ nāgapāśau nāgapāśāḥ
Vocativenāgapāśa nāgapāśau nāgapāśāḥ
Accusativenāgapāśam nāgapāśau nāgapāśān
Instrumentalnāgapāśena nāgapāśābhyām nāgapāśaiḥ nāgapāśebhiḥ
Dativenāgapāśāya nāgapāśābhyām nāgapāśebhyaḥ
Ablativenāgapāśāt nāgapāśābhyām nāgapāśebhyaḥ
Genitivenāgapāśasya nāgapāśayoḥ nāgapāśānām
Locativenāgapāśe nāgapāśayoḥ nāgapāśeṣu

Compound nāgapāśa -

Adverb -nāgapāśam -nāgapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria