Declension table of ?nāganāyaka

Deva

MasculineSingularDualPlural
Nominativenāganāyakaḥ nāganāyakau nāganāyakāḥ
Vocativenāganāyaka nāganāyakau nāganāyakāḥ
Accusativenāganāyakam nāganāyakau nāganāyakān
Instrumentalnāganāyakena nāganāyakābhyām nāganāyakaiḥ nāganāyakebhiḥ
Dativenāganāyakāya nāganāyakābhyām nāganāyakebhyaḥ
Ablativenāganāyakāt nāganāyakābhyām nāganāyakebhyaḥ
Genitivenāganāyakasya nāganāyakayoḥ nāganāyakānām
Locativenāganāyake nāganāyakayoḥ nāganāyakeṣu

Compound nāganāyaka -

Adverb -nāganāyakam -nāganāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria