Declension table of ?nāgamalla

Deva

MasculineSingularDualPlural
Nominativenāgamallaḥ nāgamallau nāgamallāḥ
Vocativenāgamalla nāgamallau nāgamallāḥ
Accusativenāgamallam nāgamallau nāgamallān
Instrumentalnāgamallena nāgamallābhyām nāgamallaiḥ nāgamallebhiḥ
Dativenāgamallāya nāgamallābhyām nāgamallebhyaḥ
Ablativenāgamallāt nāgamallābhyām nāgamallebhyaḥ
Genitivenāgamallasya nāgamallayoḥ nāgamallānām
Locativenāgamalle nāgamallayoḥ nāgamalleṣu

Compound nāgamalla -

Adverb -nāgamallam -nāgamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria