Declension table of ?nāgadantamaya

Deva

MasculineSingularDualPlural
Nominativenāgadantamayaḥ nāgadantamayau nāgadantamayāḥ
Vocativenāgadantamaya nāgadantamayau nāgadantamayāḥ
Accusativenāgadantamayam nāgadantamayau nāgadantamayān
Instrumentalnāgadantamayena nāgadantamayābhyām nāgadantamayaiḥ nāgadantamayebhiḥ
Dativenāgadantamayāya nāgadantamayābhyām nāgadantamayebhyaḥ
Ablativenāgadantamayāt nāgadantamayābhyām nāgadantamayebhyaḥ
Genitivenāgadantamayasya nāgadantamayayoḥ nāgadantamayānām
Locativenāgadantamaye nāgadantamayayoḥ nāgadantamayeṣu

Compound nāgadantamaya -

Adverb -nāgadantamayam -nāgadantamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria