Declension table of ?nāgadantaka

Deva

NeuterSingularDualPlural
Nominativenāgadantakam nāgadantake nāgadantakāni
Vocativenāgadantaka nāgadantake nāgadantakāni
Accusativenāgadantakam nāgadantake nāgadantakāni
Instrumentalnāgadantakena nāgadantakābhyām nāgadantakaiḥ
Dativenāgadantakāya nāgadantakābhyām nāgadantakebhyaḥ
Ablativenāgadantakāt nāgadantakābhyām nāgadantakebhyaḥ
Genitivenāgadantakasya nāgadantakayoḥ nāgadantakānām
Locativenāgadantake nāgadantakayoḥ nāgadantakeṣu

Compound nāgadantaka -

Adverb -nāgadantakam -nāgadantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria