Declension table of ?nāgadamanī

Deva

FeminineSingularDualPlural
Nominativenāgadamanī nāgadamanyau nāgadamanyaḥ
Vocativenāgadamani nāgadamanyau nāgadamanyaḥ
Accusativenāgadamanīm nāgadamanyau nāgadamanīḥ
Instrumentalnāgadamanyā nāgadamanībhyām nāgadamanībhiḥ
Dativenāgadamanyai nāgadamanībhyām nāgadamanībhyaḥ
Ablativenāgadamanyāḥ nāgadamanībhyām nāgadamanībhyaḥ
Genitivenāgadamanyāḥ nāgadamanyoḥ nāgadamanīnām
Locativenāgadamanyām nāgadamanyoḥ nāgadamanīṣu

Compound nāgadamani - nāgadamanī -

Adverb -nāgadamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria