Declension table of ?nāgabuddhinighaṇṭu

Deva

MasculineSingularDualPlural
Nominativenāgabuddhinighaṇṭuḥ nāgabuddhinighaṇṭū nāgabuddhinighaṇṭavaḥ
Vocativenāgabuddhinighaṇṭo nāgabuddhinighaṇṭū nāgabuddhinighaṇṭavaḥ
Accusativenāgabuddhinighaṇṭum nāgabuddhinighaṇṭū nāgabuddhinighaṇṭūn
Instrumentalnāgabuddhinighaṇṭunā nāgabuddhinighaṇṭubhyām nāgabuddhinighaṇṭubhiḥ
Dativenāgabuddhinighaṇṭave nāgabuddhinighaṇṭubhyām nāgabuddhinighaṇṭubhyaḥ
Ablativenāgabuddhinighaṇṭoḥ nāgabuddhinighaṇṭubhyām nāgabuddhinighaṇṭubhyaḥ
Genitivenāgabuddhinighaṇṭoḥ nāgabuddhinighaṇṭvoḥ nāgabuddhinighaṇṭūnām
Locativenāgabuddhinighaṇṭau nāgabuddhinighaṇṭvoḥ nāgabuddhinighaṇṭuṣu

Compound nāgabuddhinighaṇṭu -

Adverb -nāgabuddhinighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria