Declension table of nāgabhaṭa

Deva

MasculineSingularDualPlural
Nominativenāgabhaṭaḥ nāgabhaṭau nāgabhaṭāḥ
Vocativenāgabhaṭa nāgabhaṭau nāgabhaṭāḥ
Accusativenāgabhaṭam nāgabhaṭau nāgabhaṭān
Instrumentalnāgabhaṭena nāgabhaṭābhyām nāgabhaṭaiḥ nāgabhaṭebhiḥ
Dativenāgabhaṭāya nāgabhaṭābhyām nāgabhaṭebhyaḥ
Ablativenāgabhaṭāt nāgabhaṭābhyām nāgabhaṭebhyaḥ
Genitivenāgabhaṭasya nāgabhaṭayoḥ nāgabhaṭānām
Locativenāgabhaṭe nāgabhaṭayoḥ nāgabhaṭeṣu

Compound nāgabhaṭa -

Adverb -nāgabhaṭam -nāgabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria