Declension table of nāgabandha

Deva

MasculineSingularDualPlural
Nominativenāgabandhaḥ nāgabandhau nāgabandhāḥ
Vocativenāgabandha nāgabandhau nāgabandhāḥ
Accusativenāgabandham nāgabandhau nāgabandhān
Instrumentalnāgabandhena nāgabandhābhyām nāgabandhaiḥ nāgabandhebhiḥ
Dativenāgabandhāya nāgabandhābhyām nāgabandhebhyaḥ
Ablativenāgabandhāt nāgabandhābhyām nāgabandhebhyaḥ
Genitivenāgabandhasya nāgabandhayoḥ nāgabandhānām
Locativenāgabandhe nāgabandhayoḥ nāgabandheṣu

Compound nāgabandha -

Adverb -nāgabandham -nāgabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria