Declension table of ?nāgārūḍha

Deva

NeuterSingularDualPlural
Nominativenāgārūḍham nāgārūḍhe nāgārūḍhāni
Vocativenāgārūḍha nāgārūḍhe nāgārūḍhāni
Accusativenāgārūḍham nāgārūḍhe nāgārūḍhāni
Instrumentalnāgārūḍhena nāgārūḍhābhyām nāgārūḍhaiḥ
Dativenāgārūḍhāya nāgārūḍhābhyām nāgārūḍhebhyaḥ
Ablativenāgārūḍhāt nāgārūḍhābhyām nāgārūḍhebhyaḥ
Genitivenāgārūḍhasya nāgārūḍhayoḥ nāgārūḍhānām
Locativenāgārūḍhe nāgārūḍhayoḥ nāgārūḍheṣu

Compound nāgārūḍha -

Adverb -nāgārūḍham -nāgārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria