Declension table of ?nāgārjunīyadharmaśāstra

Deva

NeuterSingularDualPlural
Nominativenāgārjunīyadharmaśāstram nāgārjunīyadharmaśāstre nāgārjunīyadharmaśāstrāṇi
Vocativenāgārjunīyadharmaśāstra nāgārjunīyadharmaśāstre nāgārjunīyadharmaśāstrāṇi
Accusativenāgārjunīyadharmaśāstram nāgārjunīyadharmaśāstre nāgārjunīyadharmaśāstrāṇi
Instrumentalnāgārjunīyadharmaśāstreṇa nāgārjunīyadharmaśāstrābhyām nāgārjunīyadharmaśāstraiḥ
Dativenāgārjunīyadharmaśāstrāya nāgārjunīyadharmaśāstrābhyām nāgārjunīyadharmaśāstrebhyaḥ
Ablativenāgārjunīyadharmaśāstrāt nāgārjunīyadharmaśāstrābhyām nāgārjunīyadharmaśāstrebhyaḥ
Genitivenāgārjunīyadharmaśāstrasya nāgārjunīyadharmaśāstrayoḥ nāgārjunīyadharmaśāstrāṇām
Locativenāgārjunīyadharmaśāstre nāgārjunīyadharmaśāstrayoḥ nāgārjunīyadharmaśāstreṣu

Compound nāgārjunīyadharmaśāstra -

Adverb -nāgārjunīyadharmaśāstram -nāgārjunīyadharmaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria